शान्त्व् धातुरूपाणि - शान्त्वँ सामप्रयोगे इत्येके - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयते
शान्त्वयेते
शान्त्वयन्ते
मध्यम
शान्त्वयसे
शान्त्वयेथे
शान्त्वयध्वे
उत्तम
शान्त्वये
शान्त्वयावहे
शान्त्वयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्राते / शान्त्वयांचक्राते / शान्त्वयाम्बभूवतुः / शान्त्वयांबभूवतुः / शान्त्वयामासतुः
शान्त्वयाञ्चक्रिरे / शान्त्वयांचक्रिरे / शान्त्वयाम्बभूवुः / शान्त्वयांबभूवुः / शान्त्वयामासुः
मध्यम
शान्त्वयाञ्चकृषे / शान्त्वयांचकृषे / शान्त्वयाम्बभूविथ / शान्त्वयांबभूविथ / शान्त्वयामासिथ
शान्त्वयाञ्चक्राथे / शान्त्वयांचक्राथे / शान्त्वयाम्बभूवथुः / शान्त्वयांबभूवथुः / शान्त्वयामासथुः
शान्त्वयाञ्चकृढ्वे / शान्त्वयांचकृढ्वे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
उत्तम
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चकृवहे / शान्त्वयांचकृवहे / शान्त्वयाम्बभूविव / शान्त्वयांबभूविव / शान्त्वयामासिव
शान्त्वयाञ्चकृमहे / शान्त्वयांचकृमहे / शान्त्वयाम्बभूविम / शान्त्वयांबभूविम / शान्त्वयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयिता
शान्त्वयितारौ
शान्त्वयितारः
मध्यम
शान्त्वयितासे
शान्त्वयितासाथे
शान्त्वयिताध्वे
उत्तम
शान्त्वयिताहे
शान्त्वयितास्वहे
शान्त्वयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयिष्यते
शान्त्वयिष्येते
शान्त्वयिष्यन्ते
मध्यम
शान्त्वयिष्यसे
शान्त्वयिष्येथे
शान्त्वयिष्यध्वे
उत्तम
शान्त्वयिष्ये
शान्त्वयिष्यावहे
शान्त्वयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयताम्
शान्त्वयेताम्
शान्त्वयन्ताम्
मध्यम
शान्त्वयस्व
शान्त्वयेथाम्
शान्त्वयध्वम्
उत्तम
शान्त्वयै
शान्त्वयावहै
शान्त्वयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशान्त्वयत
अशान्त्वयेताम्
अशान्त्वयन्त
मध्यम
अशान्त्वयथाः
अशान्त्वयेथाम्
अशान्त्वयध्वम्
उत्तम
अशान्त्वये
अशान्त्वयावहि
अशान्त्वयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयेत
शान्त्वयेयाताम्
शान्त्वयेरन्
मध्यम
शान्त्वयेथाः
शान्त्वयेयाथाम्
शान्त्वयेध्वम्
उत्तम
शान्त्वयेय
शान्त्वयेवहि
शान्त्वयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शान्त्वयिषीष्ट
शान्त्वयिषीयास्ताम्
शान्त्वयिषीरन्
मध्यम
शान्त्वयिषीष्ठाः
शान्त्वयिषीयास्थाम्
शान्त्वयिषीढ्वम् / शान्त्वयिषीध्वम्
उत्तम
शान्त्वयिषीय
शान्त्वयिषीवहि
शान्त्वयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशशान्त्वत
अशशान्त्वेताम्
अशशान्त्वन्त
मध्यम
अशशान्त्वथाः
अशशान्त्वेथाम्
अशशान्त्वध्वम्
उत्तम
अशशान्त्वे
अशशान्त्वावहि
अशशान्त्वामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशान्त्वयिष्यत
अशान्त्वयिष्येताम्
अशान्त्वयिष्यन्त
मध्यम
अशान्त्वयिष्यथाः
अशान्त्वयिष्येथाम्
अशान्त्वयिष्यध्वम्
उत्तम
अशान्त्वयिष्ये
अशान्त्वयिष्यावहि
अशान्त्वयिष्यामहि