शान्त्व् धातुरूपाणि - शान्त्वँ सामप्रयोगे इत्येके - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयति
शान्त्वयतः
शान्त्वयन्ति
मध्यम
शान्त्वयसि
शान्त्वयथः
शान्त्वयथ
उत्तम
शान्त्वयामि
शान्त्वयावः
शान्त्वयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयते
शान्त्वयेते
शान्त्वयन्ते
मध्यम
शान्त्वयसे
शान्त्वयेथे
शान्त्वयध्वे
उत्तम
शान्त्वये
शान्त्वयावहे
शान्त्वयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयाञ्चकार / शान्त्वयांचकार / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्रतुः / शान्त्वयांचक्रतुः / शान्त्वयाम्बभूवतुः / शान्त्वयांबभूवतुः / शान्त्वयामासतुः
शान्त्वयाञ्चक्रुः / शान्त्वयांचक्रुः / शान्त्वयाम्बभूवुः / शान्त्वयांबभूवुः / शान्त्वयामासुः
मध्यम
शान्त्वयाञ्चकर्थ / शान्त्वयांचकर्थ / शान्त्वयाम्बभूविथ / शान्त्वयांबभूविथ / शान्त्वयामासिथ
शान्त्वयाञ्चक्रथुः / शान्त्वयांचक्रथुः / शान्त्वयाम्बभूवथुः / शान्त्वयांबभूवथुः / शान्त्वयामासथुः
शान्त्वयाञ्चक्र / शान्त्वयांचक्र / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
उत्तम
शान्त्वयाञ्चकर / शान्त्वयांचकर / शान्त्वयाञ्चकार / शान्त्वयांचकार / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चकृव / शान्त्वयांचकृव / शान्त्वयाम्बभूविव / शान्त्वयांबभूविव / शान्त्वयामासिव
शान्त्वयाञ्चकृम / शान्त्वयांचकृम / शान्त्वयाम्बभूविम / शान्त्वयांबभूविम / शान्त्वयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चक्राते / शान्त्वयांचक्राते / शान्त्वयाम्बभूवतुः / शान्त्वयांबभूवतुः / शान्त्वयामासतुः
शान्त्वयाञ्चक्रिरे / शान्त्वयांचक्रिरे / शान्त्वयाम्बभूवुः / शान्त्वयांबभूवुः / शान्त्वयामासुः
मध्यम
शान्त्वयाञ्चकृषे / शान्त्वयांचकृषे / शान्त्वयाम्बभूविथ / शान्त्वयांबभूविथ / शान्त्वयामासिथ
शान्त्वयाञ्चक्राथे / शान्त्वयांचक्राथे / शान्त्वयाम्बभूवथुः / शान्त्वयांबभूवथुः / शान्त्वयामासथुः
शान्त्वयाञ्चकृढ्वे / शान्त्वयांचकृढ्वे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
उत्तम
शान्त्वयाञ्चक्रे / शान्त्वयांचक्रे / शान्त्वयाम्बभूव / शान्त्वयांबभूव / शान्त्वयामास
शान्त्वयाञ्चकृवहे / शान्त्वयांचकृवहे / शान्त्वयाम्बभूविव / शान्त्वयांबभूविव / शान्त्वयामासिव
शान्त्वयाञ्चकृमहे / शान्त्वयांचकृमहे / शान्त्वयाम्बभूविम / शान्त्वयांबभूविम / शान्त्वयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयिता
शान्त्वयितारौ
शान्त्वयितारः
मध्यम
शान्त्वयितासि
शान्त्वयितास्थः
शान्त्वयितास्थ
उत्तम
शान्त्वयितास्मि
शान्त्वयितास्वः
शान्त्वयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयिता
शान्त्वयितारौ
शान्त्वयितारः
मध्यम
शान्त्वयितासे
शान्त्वयितासाथे
शान्त्वयिताध्वे
उत्तम
शान्त्वयिताहे
शान्त्वयितास्वहे
शान्त्वयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयिष्यति
शान्त्वयिष्यतः
शान्त्वयिष्यन्ति
मध्यम
शान्त्वयिष्यसि
शान्त्वयिष्यथः
शान्त्वयिष्यथ
उत्तम
शान्त्वयिष्यामि
शान्त्वयिष्यावः
शान्त्वयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयिष्यते
शान्त्वयिष्येते
शान्त्वयिष्यन्ते
मध्यम
शान्त्वयिष्यसे
शान्त्वयिष्येथे
शान्त्वयिष्यध्वे
उत्तम
शान्त्वयिष्ये
शान्त्वयिष्यावहे
शान्त्वयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयतात् / शान्त्वयताद् / शान्त्वयतु
शान्त्वयताम्
शान्त्वयन्तु
मध्यम
शान्त्वयतात् / शान्त्वयताद् / शान्त्वय
शान्त्वयतम्
शान्त्वयत
उत्तम
शान्त्वयानि
शान्त्वयाव
शान्त्वयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयताम्
शान्त्वयेताम्
शान्त्वयन्ताम्
मध्यम
शान्त्वयस्व
शान्त्वयेथाम्
शान्त्वयध्वम्
उत्तम
शान्त्वयै
शान्त्वयावहै
शान्त्वयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशान्त्वयत् / अशान्त्वयद्
अशान्त्वयताम्
अशान्त्वयन्
मध्यम
अशान्त्वयः
अशान्त्वयतम्
अशान्त्वयत
उत्तम
अशान्त्वयम्
अशान्त्वयाव
अशान्त्वयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशान्त्वयत
अशान्त्वयेताम्
अशान्त्वयन्त
मध्यम
अशान्त्वयथाः
अशान्त्वयेथाम्
अशान्त्वयध्वम्
उत्तम
अशान्त्वये
अशान्त्वयावहि
अशान्त्वयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयेत् / शान्त्वयेद्
शान्त्वयेताम्
शान्त्वयेयुः
मध्यम
शान्त्वयेः
शान्त्वयेतम्
शान्त्वयेत
उत्तम
शान्त्वयेयम्
शान्त्वयेव
शान्त्वयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयेत
शान्त्वयेयाताम्
शान्त्वयेरन्
मध्यम
शान्त्वयेथाः
शान्त्वयेयाथाम्
शान्त्वयेध्वम्
उत्तम
शान्त्वयेय
शान्त्वयेवहि
शान्त्वयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्व्यात् / शान्त्व्याद्
शान्त्व्यास्ताम्
शान्त्व्यासुः
मध्यम
शान्त्व्याः
शान्त्व्यास्तम्
शान्त्व्यास्त
उत्तम
शान्त्व्यासम्
शान्त्व्यास्व
शान्त्व्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शान्त्वयिषीष्ट
शान्त्वयिषीयास्ताम्
शान्त्वयिषीरन्
मध्यम
शान्त्वयिषीष्ठाः
शान्त्वयिषीयास्थाम्
शान्त्वयिषीढ्वम् / शान्त्वयिषीध्वम्
उत्तम
शान्त्वयिषीय
शान्त्वयिषीवहि
शान्त्वयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशशान्त्वत् / अशशान्त्वद्
अशशान्त्वताम्
अशशान्त्वन्
मध्यम
अशशान्त्वः
अशशान्त्वतम्
अशशान्त्वत
उत्तम
अशशान्त्वम्
अशशान्त्वाव
अशशान्त्वाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशशान्त्वत
अशशान्त्वेताम्
अशशान्त्वन्त
मध्यम
अशशान्त्वथाः
अशशान्त्वेथाम्
अशशान्त्वध्वम्
उत्तम
अशशान्त्वे
अशशान्त्वावहि
अशशान्त्वामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशान्त्वयिष्यत् / अशान्त्वयिष्यद्
अशान्त्वयिष्यताम्
अशान्त्वयिष्यन्
मध्यम
अशान्त्वयिष्यः
अशान्त्वयिष्यतम्
अशान्त्वयिष्यत
उत्तम
अशान्त्वयिष्यम्
अशान्त्वयिष्याव
अशान्त्वयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशान्त्वयिष्यत
अशान्त्वयिष्येताम्
अशान्त्वयिष्यन्त
मध्यम
अशान्त्वयिष्यथाः
अशान्त्वयिष्येथाम्
अशान्त्वयिष्यध्वम्
उत्तम
अशान्त्वयिष्ये
अशान्त्वयिष्यावहि
अशान्त्वयिष्यामहि