शान्त्व् धातुरूपाणि - शान्त्वँ सामप्रयोगे इत्येके - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शान्त्वयिषीष्ट
शान्त्वयिषीयास्ताम्
शान्त्वयिषीरन्
मध्यम
शान्त्वयिषीष्ठाः
शान्त्वयिषीयास्थाम्
शान्त्वयिषीढ्वम् / शान्त्वयिषीध्वम्
उत्तम
शान्त्वयिषीय
शान्त्वयिषीवहि
शान्त्वयिषीमहि