शल् धातुरूपाणि - शलँ चलनसंवरणयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शलते
शलेते
शलन्ते
मध्यम
शलसे
शलेथे
शलध्वे
उत्तम
शले
शलावहे
शलामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शेले
शेलाते
शेलिरे
मध्यम
शेलिषे
शेलाथे
शेलिढ्वे / शेलिध्वे
उत्तम
शेले
शेलिवहे
शेलिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शलिता
शलितारौ
शलितारः
मध्यम
शलितासे
शलितासाथे
शलिताध्वे
उत्तम
शलिताहे
शलितास्वहे
शलितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शलिष्यते
शलिष्येते
शलिष्यन्ते
मध्यम
शलिष्यसे
शलिष्येथे
शलिष्यध्वे
उत्तम
शलिष्ये
शलिष्यावहे
शलिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शलताम्
शलेताम्
शलन्ताम्
मध्यम
शलस्व
शलेथाम्
शलध्वम्
उत्तम
शलै
शलावहै
शलामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशलत
अशलेताम्
अशलन्त
मध्यम
अशलथाः
अशलेथाम्
अशलध्वम्
उत्तम
अशले
अशलावहि
अशलामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शलेत
शलेयाताम्
शलेरन्
मध्यम
शलेथाः
शलेयाथाम्
शलेध्वम्
उत्तम
शलेय
शलेवहि
शलेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शलिषीष्ट
शलिषीयास्ताम्
शलिषीरन्
मध्यम
शलिषीष्ठाः
शलिषीयास्थाम्
शलिषीढ्वम् / शलिषीध्वम्
उत्तम
शलिषीय
शलिषीवहि
शलिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशलिष्ट
अशलिषाताम्
अशलिषत
मध्यम
अशलिष्ठाः
अशलिषाथाम्
अशलिढ्वम् / अशलिध्वम्
उत्तम
अशलिषि
अशलिष्वहि
अशलिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशलिष्यत
अशलिष्येताम्
अशलिष्यन्त
मध्यम
अशलिष्यथाः
अशलिष्येथाम्
अशलिष्यध्वम्
उत्तम
अशलिष्ये
अशलिष्यावहि
अशलिष्यामहि