शल् धातुरूपाणि - शलँ चलनसंवरणयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शलिष्यते
शलिष्येते
शलिष्यन्ते
मध्यम
शलिष्यसे
शलिष्येथे
शलिष्यध्वे
उत्तम
शलिष्ये
शलिष्यावहे
शलिष्यामहे