शल् धातुरूपाणि - शलँ चलनसंवरणयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शलिता
शलितारौ
शलितारः
मध्यम
शलितासे
शलितासाथे
शलिताध्वे
उत्तम
शलिताहे
शलितास्वहे
शलितास्महे