शल् धातुरूपाणि - शलँ चलनसंवरणयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शलिषीष्ट
शलिषीयास्ताम्
शलिषीरन्
मध्यम
शलिषीष्ठाः
शलिषीयास्थाम्
शलिषीढ्वम् / शलिषीध्वम्
उत्तम
शलिषीय
शलिषीवहि
शलिषीमहि