शद् धातुरूपाणि - शदॢँ शातने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शशाद
शेदतुः
शेदुः
मध्यम
शेदिथ / शशत्थ
शेदथुः
शेद
उत्तम
शशद / शशाद
शेदिव
शेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शत्ता
शत्तारौ
शत्तारः
मध्यम
शत्तासि
शत्तास्थः
शत्तास्थ
उत्तम
शत्तास्मि
शत्तास्वः
शत्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शत्स्यति
शत्स्यतः
शत्स्यन्ति
मध्यम
शत्स्यसि
शत्स्यथः
शत्स्यथ
उत्तम
शत्स्यामि
शत्स्यावः
शत्स्यामः
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शद्यात् / शद्याद्
शद्यास्ताम्
शद्यासुः
मध्यम
शद्याः
शद्यास्तम्
शद्यास्त
उत्तम
शद्यासम्
शद्यास्व
शद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशदत् / अशदद्
अशदताम्
अशदन्
मध्यम
अशदः
अशदतम्
अशदत
उत्तम
अशदम्
अशदाव
अशदाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशत्स्यत् / अशत्स्यद्
अशत्स्यताम्
अशत्स्यन्
मध्यम
अशत्स्यः
अशत्स्यतम्
अशत्स्यत
उत्तम
अशत्स्यम्
अशत्स्याव
अशत्स्याम