शंस् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

शंसुँ स्तुतौ दुर्गतावपीत्येके इति दुर्गः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शंसेत् / शंसेद्
शंसेताम्
शंसेयुः
मध्यम
शंसेः
शंसेतम्
शंसेत
उत्तम
शंसेयम्
शंसेव
शंसेम