व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याययति
व्याययतः
व्याययन्ति
मध्यम
व्याययसि
व्याययथः
व्याययथ
उत्तम
व्याययामि
व्याययावः
व्याययामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याययाञ्चकार / व्याययांचकार / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रतुः / व्याययांचक्रतुः / व्याययाम्बभूवतुः / व्याययांबभूवतुः / व्याययामासतुः
व्याययाञ्चक्रुः / व्याययांचक्रुः / व्याययाम्बभूवुः / व्याययांबभूवुः / व्याययामासुः
मध्यम
व्याययाञ्चकर्थ / व्याययांचकर्थ / व्याययाम्बभूविथ / व्याययांबभूविथ / व्याययामासिथ
व्याययाञ्चक्रथुः / व्याययांचक्रथुः / व्याययाम्बभूवथुः / व्याययांबभूवथुः / व्याययामासथुः
व्याययाञ्चक्र / व्याययांचक्र / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
उत्तम
व्याययाञ्चकर / व्याययांचकर / व्याययाञ्चकार / व्याययांचकार / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चकृव / व्याययांचकृव / व्याययाम्बभूविव / व्याययांबभूविव / व्याययामासिव
व्याययाञ्चकृम / व्याययांचकृम / व्याययाम्बभूविम / व्याययांबभूविम / व्याययामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याययिता
व्याययितारौ
व्याययितारः
मध्यम
व्याययितासि
व्याययितास्थः
व्याययितास्थ
उत्तम
व्याययितास्मि
व्याययितास्वः
व्याययितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याययिष्यति
व्याययिष्यतः
व्याययिष्यन्ति
मध्यम
व्याययिष्यसि
व्याययिष्यथः
व्याययिष्यथ
उत्तम
व्याययिष्यामि
व्याययिष्यावः
व्याययिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
व्याययतात् / व्याययताद् / व्याययतु
व्याययताम्
व्याययन्तु
मध्यम
व्याययतात् / व्याययताद् / व्यायय
व्याययतम्
व्याययत
उत्तम
व्याययानि
व्याययाव
व्याययाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्याययत् / अव्याययद्
अव्याययताम्
अव्याययन्
मध्यम
अव्याययः
अव्याययतम्
अव्याययत
उत्तम
अव्याययम्
अव्याययाव
अव्याययाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्याययेत् / व्याययेद्
व्याययेताम्
व्याययेयुः
मध्यम
व्याययेः
व्याययेतम्
व्याययेत
उत्तम
व्याययेयम्
व्याययेव
व्याययेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्याय्यात् / व्याय्याद्
व्याय्यास्ताम्
व्याय्यासुः
मध्यम
व्याय्याः
व्याय्यास्तम्
व्याय्यास्त
उत्तम
व्याय्यासम्
व्याय्यास्व
व्याय्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविव्ययत् / अविव्ययद्
अविव्ययताम्
अविव्ययन्
मध्यम
अविव्ययः
अविव्ययतम्
अविव्ययत
उत्तम
अविव्ययम्
अविव्ययाव
अविव्ययाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्याययिष्यत् / अव्याययिष्यद्
अव्याययिष्यताम्
अव्याययिष्यन्
मध्यम
अव्याययिष्यः
अव्याययिष्यतम्
अव्याययिष्यत
उत्तम
अव्याययिष्यम्
अव्याययिष्याव
अव्याययिष्याम