व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याययति
व्याययतः
व्याययन्ति
मध्यम
व्याययसि
व्याययथः
व्याययथ
उत्तम
व्याययामि
व्याययावः
व्याययामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययते
व्याययेते
व्याययन्ते
मध्यम
व्याययसे
व्याययेथे
व्याययध्वे
उत्तम
व्यायये
व्याययावहे
व्याययामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याययाञ्चकार / व्याययांचकार / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्रतुः / व्याययांचक्रतुः / व्याययाम्बभूवतुः / व्याययांबभूवतुः / व्याययामासतुः
व्याययाञ्चक्रुः / व्याययांचक्रुः / व्याययाम्बभूवुः / व्याययांबभूवुः / व्याययामासुः
मध्यम
व्याययाञ्चकर्थ / व्याययांचकर्थ / व्याययाम्बभूविथ / व्याययांबभूविथ / व्याययामासिथ
व्याययाञ्चक्रथुः / व्याययांचक्रथुः / व्याययाम्बभूवथुः / व्याययांबभूवथुः / व्याययामासथुः
व्याययाञ्चक्र / व्याययांचक्र / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
उत्तम
व्याययाञ्चकर / व्याययांचकर / व्याययाञ्चकार / व्याययांचकार / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चकृव / व्याययांचकृव / व्याययाम्बभूविव / व्याययांबभूविव / व्याययामासिव
व्याययाञ्चकृम / व्याययांचकृम / व्याययाम्बभूविम / व्याययांबभूविम / व्याययामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चक्राते / व्याययांचक्राते / व्याययाम्बभूवतुः / व्याययांबभूवतुः / व्याययामासतुः
व्याययाञ्चक्रिरे / व्याययांचक्रिरे / व्याययाम्बभूवुः / व्याययांबभूवुः / व्याययामासुः
मध्यम
व्याययाञ्चकृषे / व्याययांचकृषे / व्याययाम्बभूविथ / व्याययांबभूविथ / व्याययामासिथ
व्याययाञ्चक्राथे / व्याययांचक्राथे / व्याययाम्बभूवथुः / व्याययांबभूवथुः / व्याययामासथुः
व्याययाञ्चकृढ्वे / व्याययांचकृढ्वे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
उत्तम
व्याययाञ्चक्रे / व्याययांचक्रे / व्याययाम्बभूव / व्याययांबभूव / व्याययामास
व्याययाञ्चकृवहे / व्याययांचकृवहे / व्याययाम्बभूविव / व्याययांबभूविव / व्याययामासिव
व्याययाञ्चकृमहे / व्याययांचकृमहे / व्याययाम्बभूविम / व्याययांबभूविम / व्याययामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याययिता
व्याययितारौ
व्याययितारः
मध्यम
व्याययितासि
व्याययितास्थः
व्याययितास्थ
उत्तम
व्याययितास्मि
व्याययितास्वः
व्याययितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययिता
व्याययितारौ
व्याययितारः
मध्यम
व्याययितासे
व्याययितासाथे
व्याययिताध्वे
उत्तम
व्याययिताहे
व्याययितास्वहे
व्याययितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याययिष्यति
व्याययिष्यतः
व्याययिष्यन्ति
मध्यम
व्याययिष्यसि
व्याययिष्यथः
व्याययिष्यथ
उत्तम
व्याययिष्यामि
व्याययिष्यावः
व्याययिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययिष्यते
व्याययिष्येते
व्याययिष्यन्ते
मध्यम
व्याययिष्यसे
व्याययिष्येथे
व्याययिष्यध्वे
उत्तम
व्याययिष्ये
व्याययिष्यावहे
व्याययिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याययतात् / व्याययताद् / व्याययतु
व्याययताम्
व्याययन्तु
मध्यम
व्याययतात् / व्याययताद् / व्यायय
व्याययतम्
व्याययत
उत्तम
व्याययानि
व्याययाव
व्याययाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययताम्
व्याययेताम्
व्याययन्ताम्
मध्यम
व्याययस्व
व्याययेथाम्
व्याययध्वम्
उत्तम
व्याययै
व्याययावहै
व्याययामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अव्याययत् / अव्याययद्
अव्याययताम्
अव्याययन्
मध्यम
अव्याययः
अव्याययतम्
अव्याययत
उत्तम
अव्याययम्
अव्याययाव
अव्याययाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अव्याययत
अव्याययेताम्
अव्याययन्त
मध्यम
अव्याययथाः
अव्याययेथाम्
अव्याययध्वम्
उत्तम
अव्यायये
अव्याययावहि
अव्याययामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याययेत् / व्याययेद्
व्याययेताम्
व्याययेयुः
मध्यम
व्याययेः
व्याययेतम्
व्याययेत
उत्तम
व्याययेयम्
व्याययेव
व्याययेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययेत
व्याययेयाताम्
व्याययेरन्
मध्यम
व्याययेथाः
व्याययेयाथाम्
व्याययेध्वम्
उत्तम
व्याययेय
व्याययेवहि
व्याययेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याय्यात् / व्याय्याद्
व्याय्यास्ताम्
व्याय्यासुः
मध्यम
व्याय्याः
व्याय्यास्तम्
व्याय्यास्त
उत्तम
व्याय्यासम्
व्याय्यास्व
व्याय्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययिषीष्ट
व्याययिषीयास्ताम्
व्याययिषीरन्
मध्यम
व्याययिषीष्ठाः
व्याययिषीयास्थाम्
व्याययिषीढ्वम् / व्याययिषीध्वम्
उत्तम
व्याययिषीय
व्याययिषीवहि
व्याययिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अविव्ययत् / अविव्ययद्
अविव्ययताम्
अविव्ययन्
मध्यम
अविव्ययः
अविव्ययतम्
अविव्ययत
उत्तम
अविव्ययम्
अविव्ययाव
अविव्ययाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविव्ययत
अविव्ययेताम्
अविव्ययन्त
मध्यम
अविव्ययथाः
अविव्ययेथाम्
अविव्ययध्वम्
उत्तम
अविव्यये
अविव्ययावहि
अविव्ययामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अव्याययिष्यत् / अव्याययिष्यद्
अव्याययिष्यताम्
अव्याययिष्यन्
मध्यम
अव्याययिष्यः
अव्याययिष्यतम्
अव्याययिष्यत
उत्तम
अव्याययिष्यम्
अव्याययिष्याव
अव्याययिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अव्याययिष्यत
अव्याययिष्येताम्
अव्याययिष्यन्त
मध्यम
अव्याययिष्यथाः
अव्याययिष्येथाम्
अव्याययिष्यध्वम्
उत्तम
अव्याययिष्ये
अव्याययिष्यावहि
अव्याययिष्यामहि