व्यथ् धातुरूपाणि

व्यथँ भयसञ्चलनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यथते
व्यथेते
व्यथन्ते
मध्यम
व्यथसे
व्यथेथे
व्यथध्वे
उत्तम
व्यथे
व्यथावहे
व्यथामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विव्यथे
विव्यथाते
विव्यथिरे
मध्यम
विव्यथिषे
विव्यथाथे
विव्यथिध्वे
उत्तम
विव्यथे
विव्यथिवहे
विव्यथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यथिता
व्यथितारौ
व्यथितारः
मध्यम
व्यथितासे
व्यथितासाथे
व्यथिताध्वे
उत्तम
व्यथिताहे
व्यथितास्वहे
व्यथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यथिष्यते
व्यथिष्येते
व्यथिष्यन्ते
मध्यम
व्यथिष्यसे
व्यथिष्येथे
व्यथिष्यध्वे
उत्तम
व्यथिष्ये
व्यथिष्यावहे
व्यथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
व्यथताम्
व्यथेताम्
व्यथन्ताम्
मध्यम
व्यथस्व
व्यथेथाम्
व्यथध्वम्
उत्तम
व्यथै
व्यथावहै
व्यथामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्यथत
अव्यथेताम्
अव्यथन्त
मध्यम
अव्यथथाः
अव्यथेथाम्
अव्यथध्वम्
उत्तम
अव्यथे
अव्यथावहि
अव्यथामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यथेत
व्यथेयाताम्
व्यथेरन्
मध्यम
व्यथेथाः
व्यथेयाथाम्
व्यथेध्वम्
उत्तम
व्यथेय
व्यथेवहि
व्यथेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यथिषीष्ट
व्यथिषीयास्ताम्
व्यथिषीरन्
मध्यम
व्यथिषीष्ठाः
व्यथिषीयास्थाम्
व्यथिषीध्वम्
उत्तम
व्यथिषीय
व्यथिषीवहि
व्यथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्यथिष्ट
अव्यथिषाताम्
अव्यथिषत
मध्यम
अव्यथिष्ठाः
अव्यथिषाथाम्
अव्यथिढ्वम्
उत्तम
अव्यथिषि
अव्यथिष्वहि
अव्यथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्यथिष्यत
अव्यथिष्येताम्
अव्यथिष्यन्त
मध्यम
अव्यथिष्यथाः
अव्यथिष्येथाम्
अव्यथिष्यध्वम्
उत्तम
अव्यथिष्ये
अव्यथिष्यावहि
अव्यथिष्यामहि