वे धातुरूपाणि

वेञ् तन्तुसन्ताने - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वयति
वयतः
वयन्ति
मध्यम
वयसि
वयथः
वयथ
उत्तम
वयामि
वयावः
वयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वयते
वयेते
वयन्ते
मध्यम
वयसे
वयेथे
वयध्वे
उत्तम
वये
वयावहे
वयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उवाय / ववौ
ऊवतुः / ऊयतुः / ववतुः
ऊवुः / ऊयुः / ववुः
मध्यम
उवयिथ / वविथ / ववाथ
ऊवथुः / ऊयथुः / ववथुः
ऊव / ऊय / वव
उत्तम
उवय / उवाय / ववौ
ऊविव / ऊयिव / वविव
ऊविम / ऊयिम / वविम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊवे / ऊये / ववे
ऊवाते / ऊयाते / ववाते
ऊविरे / ऊयिरे / वविरे
मध्यम
ऊविषे / ऊयिषे / वविषे
ऊवाथे / ऊयाथे / ववाथे
ऊविढ्वे / ऊविध्वे / ऊयिढ्वे / ऊयिध्वे / वविढ्वे / वविध्वे
उत्तम
ऊवे / ऊये / ववे
ऊविवहे / ऊयिवहे / वविवहे
ऊविमहे / ऊयिमहे / वविमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वाता
वातारौ
वातारः
मध्यम
वातासि
वातास्थः
वातास्थ
उत्तम
वातास्मि
वातास्वः
वातास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वाता
वातारौ
वातारः
मध्यम
वातासे
वातासाथे
वाताध्वे
उत्तम
वाताहे
वातास्वहे
वातास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वास्यति
वास्यतः
वास्यन्ति
मध्यम
वास्यसि
वास्यथः
वास्यथ
उत्तम
वास्यामि
वास्यावः
वास्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वास्यते
वास्येते
वास्यन्ते
मध्यम
वास्यसे
वास्येथे
वास्यध्वे
उत्तम
वास्ये
वास्यावहे
वास्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वयतात् / वयताद् / वयतु
वयताम्
वयन्तु
मध्यम
वयतात् / वयताद् / वय
वयतम्
वयत
उत्तम
वयानि
वयाव
वयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वयताम्
वयेताम्
वयन्ताम्
मध्यम
वयस्व
वयेथाम्
वयध्वम्
उत्तम
वयै
वयावहै
वयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवयत् / अवयद्
अवयताम्
अवयन्
मध्यम
अवयः
अवयतम्
अवयत
उत्तम
अवयम्
अवयाव
अवयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवयत
अवयेताम्
अवयन्त
मध्यम
अवयथाः
अवयेथाम्
अवयध्वम्
उत्तम
अवये
अवयावहि
अवयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वयेत् / वयेद्
वयेताम्
वयेयुः
मध्यम
वयेः
वयेतम्
वयेत
उत्तम
वयेयम्
वयेव
वयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वयेत
वयेयाताम्
वयेरन्
मध्यम
वयेथाः
वयेयाथाम्
वयेध्वम्
उत्तम
वयेय
वयेवहि
वयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊयात् / ऊयाद्
ऊयास्ताम्
ऊयासुः
मध्यम
ऊयाः
ऊयास्तम्
ऊयास्त
उत्तम
ऊयासम्
ऊयास्व
ऊयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वासीष्ट
वासीयास्ताम्
वासीरन्
मध्यम
वासीष्ठाः
वासीयास्थाम्
वासीध्वम्
उत्तम
वासीय
वासीवहि
वासीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवासीत् / अवासीद्
अवासिष्टाम्
अवासिषुः
मध्यम
अवासीः
अवासिष्टम्
अवासिष्ट
उत्तम
अवासिषम्
अवासिष्व
अवासिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवास्त
अवासाताम्
अवासत
मध्यम
अवास्थाः
अवासाथाम्
अवाध्वम्
उत्तम
अवासि
अवास्वहि
अवास्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवास्यत् / अवास्यद्
अवास्यताम्
अवास्यन्
मध्यम
अवास्यः
अवास्यतम्
अवास्यत
उत्तम
अवास्यम्
अवास्याव
अवास्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवास्यत
अवास्येताम्
अवास्यन्त
मध्यम
अवास्यथाः
अवास्येथाम्
अवास्यध्वम्
उत्तम
अवास्ये
अवास्यावहि
अवास्यामहि