वे धातुरूपाणि - वेञ् तन्तुसन्ताने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वयति
वयतः
वयन्ति
मध्यम
वयसि
वयथः
वयथ
उत्तम
वयामि
वयावः
वयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उवाय / ववौ
ऊवतुः / ऊयतुः / ववतुः
ऊवुः / ऊयुः / ववुः
मध्यम
उवयिथ / वविथ / ववाथ
ऊवथुः / ऊयथुः / ववथुः
ऊव / ऊय / वव
उत्तम
उवय / उवाय / ववौ
ऊविव / ऊयिव / वविव
ऊविम / ऊयिम / वविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वाता
वातारौ
वातारः
मध्यम
वातासि
वातास्थः
वातास्थ
उत्तम
वातास्मि
वातास्वः
वातास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वास्यति
वास्यतः
वास्यन्ति
मध्यम
वास्यसि
वास्यथः
वास्यथ
उत्तम
वास्यामि
वास्यावः
वास्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वयतात् / वयताद् / वयतु
वयताम्
वयन्तु
मध्यम
वयतात् / वयताद् / वय
वयतम्
वयत
उत्तम
वयानि
वयाव
वयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवयत् / अवयद्
अवयताम्
अवयन्
मध्यम
अवयः
अवयतम्
अवयत
उत्तम
अवयम्
अवयाव
अवयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वयेत् / वयेद्
वयेताम्
वयेयुः
मध्यम
वयेः
वयेतम्
वयेत
उत्तम
वयेयम्
वयेव
वयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊयात् / ऊयाद्
ऊयास्ताम्
ऊयासुः
मध्यम
ऊयाः
ऊयास्तम्
ऊयास्त
उत्तम
ऊयासम्
ऊयास्व
ऊयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवासीत् / अवासीद्
अवासिष्टाम्
अवासिषुः
मध्यम
अवासीः
अवासिष्टम्
अवासिष्ट
उत्तम
अवासिषम्
अवासिष्व
अवासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवास्यत् / अवास्यद्
अवास्यताम्
अवास्यन्
मध्यम
अवास्यः
अवास्यतम्
अवास्यत
उत्तम
अवास्यम्
अवास्याव
अवास्याम