वृ धातुरूपाणि - वृञ् आवरणे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वारयिषीष्ट / वरिषीष्ट
वारयिषीयास्ताम् / वरिषीयास्ताम्
वारयिषीरन् / वरिषीरन्
मध्यम
वारयिषीष्ठाः / वरिषीष्ठाः
वारयिषीयास्थाम् / वरिषीयास्थाम्
वारयिषीढ्वम् / वारयिषीध्वम् / वरिषीढ्वम् / वरिषीध्वम्
उत्तम
वारयिषीय / वरिषीय
वारयिषीवहि / वरिषीवहि
वारयिषीमहि / वरिषीमहि