वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्तयिषीष्ट / वर्तिषीष्ट
वर्तयिषीयास्ताम् / वर्तिषीयास्ताम्
वर्तयिषीरन् / वर्तिषीरन्
मध्यम
वर्तयिषीष्ठाः / वर्तिषीष्ठाः
वर्तयिषीयास्थाम् / वर्तिषीयास्थाम्
वर्तयिषीढ्वम् / वर्तयिषीध्वम् / वर्तिषीध्वम्
उत्तम
वर्तयिषीय / वर्तिषीय
वर्तयिषीवहि / वर्तिषीवहि
वर्तयिषीमहि / वर्तिषीमहि