विल् धातुरूपाणि - विलँ क्षेपे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयति
वेलयतः
वेलयन्ति
मध्यम
वेलयसि
वेलयथः
वेलयथ
उत्तम
वेलयामि
वेलयावः
वेलयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चक्रतुः / वेलयांचक्रतुः / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयाञ्चक्रुः / वेलयांचक्रुः / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम
वेलयाञ्चकर्थ / वेलयांचकर्थ / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयाञ्चक्रथुः / वेलयांचक्रथुः / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयाञ्चक्र / वेलयांचक्र / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम
वेलयाञ्चकर / वेलयांचकर / वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चकृव / वेलयांचकृव / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयाञ्चकृम / वेलयांचकृम / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयिता
वेलयितारौ
वेलयितारः
मध्यम
वेलयितासि
वेलयितास्थः
वेलयितास्थ
उत्तम
वेलयितास्मि
वेलयितास्वः
वेलयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयिष्यति
वेलयिष्यतः
वेलयिष्यन्ति
मध्यम
वेलयिष्यसि
वेलयिष्यथः
वेलयिष्यथ
उत्तम
वेलयिष्यामि
वेलयिष्यावः
वेलयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयतात् / वेलयताद् / वेलयतु
वेलयताम्
वेलयन्तु
मध्यम
वेलयतात् / वेलयताद् / वेलय
वेलयतम्
वेलयत
उत्तम
वेलयानि
वेलयाव
वेलयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेलयत् / अवेलयद्
अवेलयताम्
अवेलयन्
मध्यम
अवेलयः
अवेलयतम्
अवेलयत
उत्तम
अवेलयम्
अवेलयाव
अवेलयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयेत् / वेलयेद्
वेलयेताम्
वेलयेयुः
मध्यम
वेलयेः
वेलयेतम्
वेलयेत
उत्तम
वेलयेयम्
वेलयेव
वेलयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेल्यात् / वेल्याद्
वेल्यास्ताम्
वेल्यासुः
मध्यम
वेल्याः
वेल्यास्तम्
वेल्यास्त
उत्तम
वेल्यासम्
वेल्यास्व
वेल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवीविलत् / अवीविलद्
अवीविलताम्
अवीविलन्
मध्यम
अवीविलः
अवीविलतम्
अवीविलत
उत्तम
अवीविलम्
अवीविलाव
अवीविलाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेलयिष्यत् / अवेलयिष्यद्
अवेलयिष्यताम्
अवेलयिष्यन्
मध्यम
अवेलयिष्यः
अवेलयिष्यतम्
अवेलयिष्यत
उत्तम
अवेलयिष्यम्
अवेलयिष्याव
अवेलयिष्याम