विल् धातुरूपाणि - विलँ क्षेपे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयते
वेलयेते
वेलयन्ते
मध्यम
वेलयसे
वेलयेथे
वेलयध्वे
उत्तम
वेलये
वेलयावहे
वेलयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चक्राते / वेलयांचक्राते / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयाञ्चक्रिरे / वेलयांचक्रिरे / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम
वेलयाञ्चकृषे / वेलयांचकृषे / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयाञ्चक्राथे / वेलयांचक्राथे / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयाञ्चकृढ्वे / वेलयांचकृढ्वे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चकृवहे / वेलयांचकृवहे / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयाञ्चकृमहे / वेलयांचकृमहे / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयिता
वेलयितारौ
वेलयितारः
मध्यम
वेलयितासे
वेलयितासाथे
वेलयिताध्वे
उत्तम
वेलयिताहे
वेलयितास्वहे
वेलयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयिष्यते
वेलयिष्येते
वेलयिष्यन्ते
मध्यम
वेलयिष्यसे
वेलयिष्येथे
वेलयिष्यध्वे
उत्तम
वेलयिष्ये
वेलयिष्यावहे
वेलयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयताम्
वेलयेताम्
वेलयन्ताम्
मध्यम
वेलयस्व
वेलयेथाम्
वेलयध्वम्
उत्तम
वेलयै
वेलयावहै
वेलयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेलयत
अवेलयेताम्
अवेलयन्त
मध्यम
अवेलयथाः
अवेलयेथाम्
अवेलयध्वम्
उत्तम
अवेलये
अवेलयावहि
अवेलयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयेत
वेलयेयाताम्
वेलयेरन्
मध्यम
वेलयेथाः
वेलयेयाथाम्
वेलयेध्वम्
उत्तम
वेलयेय
वेलयेवहि
वेलयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वेलयिषीष्ट
वेलयिषीयास्ताम्
वेलयिषीरन्
मध्यम
वेलयिषीष्ठाः
वेलयिषीयास्थाम्
वेलयिषीढ्वम् / वेलयिषीध्वम्
उत्तम
वेलयिषीय
वेलयिषीवहि
वेलयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवीविलत
अवीविलेताम्
अवीविलन्त
मध्यम
अवीविलथाः
अवीविलेथाम्
अवीविलध्वम्
उत्तम
अवीविले
अवीविलावहि
अवीविलामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेलयिष्यत
अवेलयिष्येताम्
अवेलयिष्यन्त
मध्यम
अवेलयिष्यथाः
अवेलयिष्येथाम्
अवेलयिष्यध्वम्
उत्तम
अवेलयिष्ये
अवेलयिष्यावहि
अवेलयिष्यामहि