विल् धातुरूपाणि - विलँ क्षेपे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेलयति
वेलयतः
वेलयन्ति
मध्यम
वेलयसि
वेलयथः
वेलयथ
उत्तम
वेलयामि
वेलयावः
वेलयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयते
वेलयेते
वेलयन्ते
मध्यम
वेलयसे
वेलयेथे
वेलयध्वे
उत्तम
वेलये
वेलयावहे
वेलयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चक्रतुः / वेलयांचक्रतुः / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयाञ्चक्रुः / वेलयांचक्रुः / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम
वेलयाञ्चकर्थ / वेलयांचकर्थ / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयाञ्चक्रथुः / वेलयांचक्रथुः / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयाञ्चक्र / वेलयांचक्र / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम
वेलयाञ्चकर / वेलयांचकर / वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चकृव / वेलयांचकृव / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयाञ्चकृम / वेलयांचकृम / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चक्राते / वेलयांचक्राते / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयाञ्चक्रिरे / वेलयांचक्रिरे / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम
वेलयाञ्चकृषे / वेलयांचकृषे / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयाञ्चक्राथे / वेलयांचक्राथे / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयाञ्चकृढ्वे / वेलयांचकृढ्वे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चकृवहे / वेलयांचकृवहे / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयाञ्चकृमहे / वेलयांचकृमहे / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेलयिता
वेलयितारौ
वेलयितारः
मध्यम
वेलयितासि
वेलयितास्थः
वेलयितास्थ
उत्तम
वेलयितास्मि
वेलयितास्वः
वेलयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयिता
वेलयितारौ
वेलयितारः
मध्यम
वेलयितासे
वेलयितासाथे
वेलयिताध्वे
उत्तम
वेलयिताहे
वेलयितास्वहे
वेलयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेलयिष्यति
वेलयिष्यतः
वेलयिष्यन्ति
मध्यम
वेलयिष्यसि
वेलयिष्यथः
वेलयिष्यथ
उत्तम
वेलयिष्यामि
वेलयिष्यावः
वेलयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयिष्यते
वेलयिष्येते
वेलयिष्यन्ते
मध्यम
वेलयिष्यसे
वेलयिष्येथे
वेलयिष्यध्वे
उत्तम
वेलयिष्ये
वेलयिष्यावहे
वेलयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेलयतात् / वेलयताद् / वेलयतु
वेलयताम्
वेलयन्तु
मध्यम
वेलयतात् / वेलयताद् / वेलय
वेलयतम्
वेलयत
उत्तम
वेलयानि
वेलयाव
वेलयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयताम्
वेलयेताम्
वेलयन्ताम्
मध्यम
वेलयस्व
वेलयेथाम्
वेलयध्वम्
उत्तम
वेलयै
वेलयावहै
वेलयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवेलयत् / अवेलयद्
अवेलयताम्
अवेलयन्
मध्यम
अवेलयः
अवेलयतम्
अवेलयत
उत्तम
अवेलयम्
अवेलयाव
अवेलयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवेलयत
अवेलयेताम्
अवेलयन्त
मध्यम
अवेलयथाः
अवेलयेथाम्
अवेलयध्वम्
उत्तम
अवेलये
अवेलयावहि
अवेलयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेलयेत् / वेलयेद्
वेलयेताम्
वेलयेयुः
मध्यम
वेलयेः
वेलयेतम्
वेलयेत
उत्तम
वेलयेयम्
वेलयेव
वेलयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयेत
वेलयेयाताम्
वेलयेरन्
मध्यम
वेलयेथाः
वेलयेयाथाम्
वेलयेध्वम्
उत्तम
वेलयेय
वेलयेवहि
वेलयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेल्यात् / वेल्याद्
वेल्यास्ताम्
वेल्यासुः
मध्यम
वेल्याः
वेल्यास्तम्
वेल्यास्त
उत्तम
वेल्यासम्
वेल्यास्व
वेल्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयिषीष्ट
वेलयिषीयास्ताम्
वेलयिषीरन्
मध्यम
वेलयिषीष्ठाः
वेलयिषीयास्थाम्
वेलयिषीढ्वम् / वेलयिषीध्वम्
उत्तम
वेलयिषीय
वेलयिषीवहि
वेलयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवीविलत् / अवीविलद्
अवीविलताम्
अवीविलन्
मध्यम
अवीविलः
अवीविलतम्
अवीविलत
उत्तम
अवीविलम्
अवीविलाव
अवीविलाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीविलत
अवीविलेताम्
अवीविलन्त
मध्यम
अवीविलथाः
अवीविलेथाम्
अवीविलध्वम्
उत्तम
अवीविले
अवीविलावहि
अवीविलामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवेलयिष्यत् / अवेलयिष्यद्
अवेलयिष्यताम्
अवेलयिष्यन्
मध्यम
अवेलयिष्यः
अवेलयिष्यतम्
अवेलयिष्यत
उत्तम
अवेलयिष्यम्
अवेलयिष्याव
अवेलयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवेलयिष्यत
अवेलयिष्येताम्
अवेलयिष्यन्त
मध्यम
अवेलयिष्यथाः
अवेलयिष्येथाम्
अवेलयिष्यध्वम्
उत्तम
अवेलयिष्ये
अवेलयिष्यावहि
अवेलयिष्यामहि