विद् धातुरूपाणि

विदँ ज्ञाने - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वेद / वेत्ति
विदतुः / वित्तः
विदुः / विदन्ति
मध्यम
वेत्थ / वेत्सि
विदथुः / वित्थः
विद / वित्थ
उत्तम
वेद / वेद्मि
विद्व / विद्वः
विद्म / विद्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वेदाञ्चकार / वेदांचकार / वेदाम्बभूव / वेदांबभूव / वेदामास / विवेद
वेदाञ्चक्रतुः / वेदांचक्रतुः / वेदाम्बभूवतुः / वेदांबभूवतुः / वेदामासतुः / विविदतुः
वेदाञ्चक्रुः / वेदांचक्रुः / वेदाम्बभूवुः / वेदांबभूवुः / वेदामासुः / विविदुः
मध्यम
वेदाञ्चकर्थ / वेदांचकर्थ / वेदाम्बभूविथ / वेदांबभूविथ / वेदामासिथ / विवेदिथ
वेदाञ्चक्रथुः / वेदांचक्रथुः / वेदाम्बभूवथुः / वेदांबभूवथुः / वेदामासथुः / विविदथुः
वेदाञ्चक्र / वेदांचक्र / वेदाम्बभूव / वेदांबभूव / वेदामास / विविद
उत्तम
वेदाञ्चकर / वेदांचकर / वेदाञ्चकार / वेदांचकार / वेदाम्बभूव / वेदांबभूव / वेदामास / विवेद
वेदाञ्चकृव / वेदांचकृव / वेदाम्बभूविव / वेदांबभूविव / वेदामासिव / विविदिव
वेदाञ्चकृम / वेदांचकृम / वेदाम्बभूविम / वेदांबभूविम / वेदामासिम / विविदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेदिता
वेदितारौ
वेदितारः
मध्यम
वेदितासि
वेदितास्थः
वेदितास्थ
उत्तम
वेदितास्मि
वेदितास्वः
वेदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेदिष्यति
वेदिष्यतः
वेदिष्यन्ति
मध्यम
वेदिष्यसि
वेदिष्यथः
वेदिष्यथ
उत्तम
वेदिष्यामि
वेदिष्यावः
वेदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्करोतु / वित्तात् / वित्ताद् / वेत्तु
विदाङ्कुरुताम् / वित्ताम्
विदाङ्कुर्वन्तु / विदन्तु
मध्यम
विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्कुरु / वित्तात् / वित्ताद् / विद्धि
विदाङ्कुरुतम् / वित्तम्
विदाङ्कुरुत / वित्त
उत्तम
विदाङ्करवाणि / वेदानि
विदाङ्करवाव / वेदाव
विदाङ्करवाम / वेदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेत् / अवेद्
अवित्ताम्
अविदुः
मध्यम
अवेः / अवेत् / अवेद्
अवित्तम्
अवित्त
उत्तम
अवेदम्
अविद्व
अविद्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विद्यात् / विद्याद्
विद्याताम्
विद्युः
मध्यम
विद्याः
विद्यातम्
विद्यात
उत्तम
विद्याम्
विद्याव
विद्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विद्यात् / विद्याद्
विद्यास्ताम्
विद्यासुः
मध्यम
विद्याः
विद्यास्तम्
विद्यास्त
उत्तम
विद्यासम्
विद्यास्व
विद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेदीत् / अवेदीद्
अवेदिष्टाम्
अवेदिषुः
मध्यम
अवेदीः
अवेदिष्टम्
अवेदिष्ट
उत्तम
अवेदिषम्
अवेदिष्व
अवेदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेदिष्यत् / अवेदिष्यद्
अवेदिष्यताम्
अवेदिष्यन्
मध्यम
अवेदिष्यः
अवेदिष्यतम्
अवेदिष्यत
उत्तम
अवेदिष्यम्
अवेदिष्याव
अवेदिष्याम