विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विजिता
विजितारौ
विजितारः
मध्यम
विजितासे
विजितासाथे
विजिताध्वे
उत्तम
विजिताहे
विजितास्वहे
विजितास्महे