विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविजत
अविजेताम्
अविजन्त
मध्यम
अविजथाः
अविजेथाम्
अविजध्वम्
उत्तम
अविजे
अविजावहि
अविजामहि