विज् धातुरूपाणि - विजिँर् पृथग्भावे - जुहोत्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विक्षीष्ट
विक्षीयास्ताम्
विक्षीरन्
मध्यम
विक्षीष्ठाः
विक्षीयास्थाम्
विक्षीध्वम्
उत्तम
विक्षीय
विक्षीवहि
विक्षीमहि