विच् धातुरूपाणि - विचिँर् पृथग्भावे - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विनक्ति
विङ्क्तः
विञ्चन्ति
मध्यम
विनक्षि
विङ्क्थः
विङ्क्थ
उत्तम
विनच्मि
विञ्च्वः
विञ्च्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विवेच
विविचतुः
विविचुः
मध्यम
विवेचिथ
विविचथुः
विविच
उत्तम
विवेच
विविचिव
विविचिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वेक्ता
वेक्तारौ
वेक्तारः
मध्यम
वेक्तासि
वेक्तास्थः
वेक्तास्थ
उत्तम
वेक्तास्मि
वेक्तास्वः
वेक्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वेक्ष्यति
वेक्ष्यतः
वेक्ष्यन्ति
मध्यम
वेक्ष्यसि
वेक्ष्यथः
वेक्ष्यथ
उत्तम
वेक्ष्यामि
वेक्ष्यावः
वेक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विङ्क्तात् / विङ्क्ताद् / विनक्तु
विङ्क्ताम्
विञ्चन्तु
मध्यम
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
विङ्क्तम्
विङ्क्त
उत्तम
विनचानि
विनचाव
विनचाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविनक् / अविनग्
अविङ्क्ताम्
अविञ्चन्
मध्यम
अविनक् / अविनग्
अविङ्क्तम्
अविङ्क्त
उत्तम
अविनचम्
अविञ्च्व
अविञ्च्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विञ्च्यात् / विञ्च्याद्
विञ्च्याताम्
विञ्च्युः
मध्यम
विञ्च्याः
विञ्च्यातम्
विञ्च्यात
उत्तम
विञ्च्याम्
विञ्च्याव
विञ्च्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विच्यात् / विच्याद्
विच्यास्ताम्
विच्यासुः
मध्यम
विच्याः
विच्यास्तम्
विच्यास्त
उत्तम
विच्यासम्
विच्यास्व
विच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविचत् / अविचद् / अवैक्षीत् / अवैक्षीद्
अविचताम् / अवैक्ताम्
अविचन् / अवैक्षुः
मध्यम
अविचः / अवैक्षीः
अविचतम् / अवैक्तम्
अविचत / अवैक्त
उत्तम
अविचम् / अवैक्षम्
अविचाव / अवैक्ष्व
अविचाम / अवैक्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेक्ष्यत् / अवेक्ष्यद्
अवेक्ष्यताम्
अवेक्ष्यन्
मध्यम
अवेक्ष्यः
अवेक्ष्यतम्
अवेक्ष्यत
उत्तम
अवेक्ष्यम्
अवेक्ष्याव
अवेक्ष्याम