विच् धातुरूपाणि - विचिँर् पृथग्भावे - रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विञ्च्यात् / विञ्च्याद्
विञ्च्याताम्
विञ्च्युः
मध्यम
विञ्च्याः
विञ्च्यातम्
विञ्च्यात
उत्तम
विञ्च्याम्
विञ्च्याव
विञ्च्याम