विच् धातुरूपाणि - विचिँर् पृथग्भावे - रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विञ्चीत
विञ्चीयाताम्
विञ्चीरन्
मध्यम
विञ्चीथाः
विञ्चीयाथाम्
विञ्चीध्वम्
उत्तम
विञ्चीय
विञ्चीवहि
विञ्चीमहि