वस धातुरूपाणि - वस निवासे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रतुः / वसयांचक्रतुः / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्रुः / वसयांचक्रुः / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
मध्यम
वसयाञ्चकर्थ / वसयांचकर्थ / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चक्रथुः / वसयांचक्रथुः / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चक्र / वसयांचक्र / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम
वसयाञ्चकर / वसयांचकर / वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृव / वसयांचकृव / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृम / वसयांचकृम / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
मध्यम
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूवे / वसयांबभूवे / वसयामाहे
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवाते / वसयांबभूवाते / वसयामासाते
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूविरे / वसयांबभूविरे / वसयामासिरे
मध्यम
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविषे / वसयांबभूविषे / वसयामासिषे
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवाथे / वसयांबभूवाथे / वसयामासाथे
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूविध्वे / वसयांबभूविध्वे / वसयाम्बभूविढ्वे / वसयांबभूविढ्वे / वसयामासिध्वे
उत्तम
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूवे / वसयांबभूवे / वसयामाहे
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविवहे / वसयांबभूविवहे / वसयामासिवहे
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविमहे / वसयांबभूविमहे / वसयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः