वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयति
वसयतः
वसयन्ति
मध्यम
वसयसि
वसयथः
वसयथ
उत्तम
वसयामि
वसयावः
वसयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रतुः / वसयांचक्रतुः / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्रुः / वसयांचक्रुः / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
मध्यम
वसयाञ्चकर्थ / वसयांचकर्थ / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चक्रथुः / वसयांचक्रथुः / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चक्र / वसयांचक्र / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम
वसयाञ्चकर / वसयांचकर / वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृव / वसयांचकृव / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृम / वसयांचकृम / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयिता
वसयितारौ
वसयितारः
मध्यम
वसयितासि
वसयितास्थः
वसयितास्थ
उत्तम
वसयितास्मि
वसयितास्वः
वसयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयिष्यति
वसयिष्यतः
वसयिष्यन्ति
मध्यम
वसयिष्यसि
वसयिष्यथः
वसयिष्यथ
उत्तम
वसयिष्यामि
वसयिष्यावः
वसयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वसयतात् / वसयताद् / वसयतु
वसयताम्
वसयन्तु
मध्यम
वसयतात् / वसयताद् / वसय
वसयतम्
वसयत
उत्तम
वसयानि
वसयाव
वसयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवसयत् / अवसयद्
अवसयताम्
अवसयन्
मध्यम
अवसयः
अवसयतम्
अवसयत
उत्तम
अवसयम्
अवसयाव
अवसयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वसयेत् / वसयेद्
वसयेताम्
वसयेयुः
मध्यम
वसयेः
वसयेतम्
वसयेत
उत्तम
वसयेयम्
वसयेव
वसयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वस्यात् / वस्याद्
वस्यास्ताम्
वस्यासुः
मध्यम
वस्याः
वस्यास्तम्
वस्यास्त
उत्तम
वस्यासम्
वस्यास्व
वस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अववसत् / अववसद्
अववसताम्
अववसन्
मध्यम
अववसः
अववसतम्
अववसत
उत्तम
अववसम्
अववसाव
अववसाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवसयिष्यत् / अवसयिष्यद्
अवसयिष्यताम्
अवसयिष्यन्
मध्यम
अवसयिष्यः
अवसयिष्यतम्
अवसयिष्यत
उत्तम
अवसयिष्यम्
अवसयिष्याव
अवसयिष्याम