वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रतुः / वसयांचक्रतुः / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्रुः / वसयांचक्रुः / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
मध्यम
वसयाञ्चकर्थ / वसयांचकर्थ / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चक्रथुः / वसयांचक्रथुः / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चक्र / वसयांचक्र / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम
वसयाञ्चकर / वसयांचकर / वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृव / वसयांचकृव / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृम / वसयांचकृम / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम