वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयति
वसयतः
वसयन्ति
मध्यम
वसयसि
वसयथः
वसयथ
उत्तम
वसयामि
वसयावः
वसयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयते
वसयेते
वसयन्ते
मध्यम
वसयसे
वसयेथे
वसयध्वे
उत्तम
वसये
वसयावहे
वसयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रतुः / वसयांचक्रतुः / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्रुः / वसयांचक्रुः / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
मध्यम
वसयाञ्चकर्थ / वसयांचकर्थ / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चक्रथुः / वसयांचक्रथुः / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चक्र / वसयांचक्र / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम
वसयाञ्चकर / वसयांचकर / वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृव / वसयांचकृव / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृम / वसयांचकृम / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
मध्यम
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयिता
वसयितारौ
वसयितारः
मध्यम
वसयितासि
वसयितास्थः
वसयितास्थ
उत्तम
वसयितास्मि
वसयितास्वः
वसयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयिता
वसयितारौ
वसयितारः
मध्यम
वसयितासे
वसयितासाथे
वसयिताध्वे
उत्तम
वसयिताहे
वसयितास्वहे
वसयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयिष्यति
वसयिष्यतः
वसयिष्यन्ति
मध्यम
वसयिष्यसि
वसयिष्यथः
वसयिष्यथ
उत्तम
वसयिष्यामि
वसयिष्यावः
वसयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयिष्यते
वसयिष्येते
वसयिष्यन्ते
मध्यम
वसयिष्यसे
वसयिष्येथे
वसयिष्यध्वे
उत्तम
वसयिष्ये
वसयिष्यावहे
वसयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयतात् / वसयताद् / वसयतु
वसयताम्
वसयन्तु
मध्यम
वसयतात् / वसयताद् / वसय
वसयतम्
वसयत
उत्तम
वसयानि
वसयाव
वसयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयताम्
वसयेताम्
वसयन्ताम्
मध्यम
वसयस्व
वसयेथाम्
वसयध्वम्
उत्तम
वसयै
वसयावहै
वसयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवसयत् / अवसयद्
अवसयताम्
अवसयन्
मध्यम
अवसयः
अवसयतम्
अवसयत
उत्तम
अवसयम्
अवसयाव
अवसयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसयत
अवसयेताम्
अवसयन्त
मध्यम
अवसयथाः
अवसयेथाम्
अवसयध्वम्
उत्तम
अवसये
अवसयावहि
अवसयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वसयेत् / वसयेद्
वसयेताम्
वसयेयुः
मध्यम
वसयेः
वसयेतम्
वसयेत
उत्तम
वसयेयम्
वसयेव
वसयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयेत
वसयेयाताम्
वसयेरन्
मध्यम
वसयेथाः
वसयेयाथाम्
वसयेध्वम्
उत्तम
वसयेय
वसयेवहि
वसयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वस्यात् / वस्याद्
वस्यास्ताम्
वस्यासुः
मध्यम
वस्याः
वस्यास्तम्
वस्यास्त
उत्तम
वस्यासम्
वस्यास्व
वस्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वसयिषीष्ट
वसयिषीयास्ताम्
वसयिषीरन्
मध्यम
वसयिषीष्ठाः
वसयिषीयास्थाम्
वसयिषीढ्वम् / वसयिषीध्वम्
उत्तम
वसयिषीय
वसयिषीवहि
वसयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववसत् / अववसद्
अववसताम्
अववसन्
मध्यम
अववसः
अववसतम्
अववसत
उत्तम
अववसम्
अववसाव
अववसाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववसत
अववसेताम्
अववसन्त
मध्यम
अववसथाः
अववसेथाम्
अववसध्वम्
उत्तम
अववसे
अववसावहि
अववसामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवसयिष्यत् / अवसयिष्यद्
अवसयिष्यताम्
अवसयिष्यन्
मध्यम
अवसयिष्यः
अवसयिष्यतम्
अवसयिष्यत
उत्तम
अवसयिष्यम्
अवसयिष्याव
अवसयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसयिष्यत
अवसयिष्येताम्
अवसयिष्यन्त
मध्यम
अवसयिष्यथाः
अवसयिष्येथाम्
अवसयिष्यध्वम्
उत्तम
अवसयिष्ये
अवसयिष्यावहि
अवसयिष्यामहि