वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वस्क्यते
वस्क्येते
वस्क्यन्ते
मध्यम
वस्क्यसे
वस्क्येथे
वस्क्यध्वे
उत्तम
वस्क्ये
वस्क्यावहे
वस्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववस्के
ववस्काते
ववस्किरे
मध्यम
ववस्किषे
ववस्काथे
ववस्किध्वे
उत्तम
ववस्के
ववस्किवहे
ववस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वस्किता
वस्कितारौ
वस्कितारः
मध्यम
वस्कितासे
वस्कितासाथे
वस्किताध्वे
उत्तम
वस्किताहे
वस्कितास्वहे
वस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वस्किष्यते
वस्किष्येते
वस्किष्यन्ते
मध्यम
वस्किष्यसे
वस्किष्येथे
वस्किष्यध्वे
उत्तम
वस्किष्ये
वस्किष्यावहे
वस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वस्क्यताम्
वस्क्येताम्
वस्क्यन्ताम्
मध्यम
वस्क्यस्व
वस्क्येथाम्
वस्क्यध्वम्
उत्तम
वस्क्यै
वस्क्यावहै
वस्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवस्क्यत
अवस्क्येताम्
अवस्क्यन्त
मध्यम
अवस्क्यथाः
अवस्क्येथाम्
अवस्क्यध्वम्
उत्तम
अवस्क्ये
अवस्क्यावहि
अवस्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वस्क्येत
वस्क्येयाताम्
वस्क्येरन्
मध्यम
वस्क्येथाः
वस्क्येयाथाम्
वस्क्येध्वम्
उत्तम
वस्क्येय
वस्क्येवहि
वस्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वस्किषीष्ट
वस्किषीयास्ताम्
वस्किषीरन्
मध्यम
वस्किषीष्ठाः
वस्किषीयास्थाम्
वस्किषीध्वम्
उत्तम
वस्किषीय
वस्किषीवहि
वस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवस्कि
अवस्किषाताम्
अवस्किषत
मध्यम
अवस्किष्ठाः
अवस्किषाथाम्
अवस्किढ्वम्
उत्तम
अवस्किषि
अवस्किष्वहि
अवस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवस्किष्यत
अवस्किष्येताम्
अवस्किष्यन्त
मध्यम
अवस्किष्यथाः
अवस्किष्येथाम्
अवस्किष्यध्वम्
उत्तम
अवस्किष्ये
अवस्किष्यावहि
अवस्किष्यामहि