वश् धातुरूपाणि - वशँ कान्तौ - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वष्टि
उष्टः
उशन्ति
मध्यम
वक्षि
उष्ठः
उष्ठ
उत्तम
वश्मि
उश्वः
उश्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उवाश
ऊशतुः
ऊशुः
मध्यम
उवशिथ
ऊशथुः
ऊश
उत्तम
उवश / उवाश
ऊशिव
ऊशिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वशिता
वशितारौ
वशितारः
मध्यम
वशितासि
वशितास्थः
वशितास्थ
उत्तम
वशितास्मि
वशितास्वः
वशितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वशिष्यति
वशिष्यतः
वशिष्यन्ति
मध्यम
वशिष्यसि
वशिष्यथः
वशिष्यथ
उत्तम
वशिष्यामि
वशिष्यावः
वशिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उष्टात् / उष्टाद् / वष्टु
उष्टाम्
उशन्तु
मध्यम
उष्टात् / उष्टाद् / उड्ढि
उष्टम्
उष्ट
उत्तम
वशानि
वशाव
वशाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवट् / अवड्
औष्टाम्
औशन्
मध्यम
अवट् / अवड्
औष्टम्
औष्ट
उत्तम
अवशम्
औश्व
औश्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उश्यात् / उश्याद्
उश्याताम्
उश्युः
मध्यम
उश्याः
उश्यातम्
उश्यात
उत्तम
उश्याम्
उश्याव
उश्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उश्यात् / उश्याद्
उश्यास्ताम्
उश्यासुः
मध्यम
उश्याः
उश्यास्तम्
उश्यास्त
उत्तम
उश्यासम्
उश्यास्व
उश्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाशीत् / अवाशीद् / अवशीत् / अवशीद्
अवाशिष्टाम् / अवशिष्टाम्
अवाशिषुः / अवशिषुः
मध्यम
अवाशीः / अवशीः
अवाशिष्टम् / अवशिष्टम्
अवाशिष्ट / अवशिष्ट
उत्तम
अवाशिषम् / अवशिषम्
अवाशिष्व / अवशिष्व
अवाशिष्म / अवशिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवशिष्यत् / अवशिष्यद्
अवशिष्यताम्
अवशिष्यन्
मध्यम
अवशिष्यः
अवशिष्यतम्
अवशिष्यत
उत्तम
अवशिष्यम्
अवशिष्याव
अवशिष्याम