वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वल्गतात् / वल्गताद् / वल्गतु
वल्गताम्
वल्गन्तु
मध्यम
वल्गतात् / वल्गताद् / वल्ग
वल्गतम्
वल्गत
उत्तम
वल्गानि
वल्गाव
वल्गाम