वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वल्गिता
वल्गितारौ
वल्गितारः
मध्यम
वल्गितासि
वल्गितास्थः
वल्गितास्थ
उत्तम
वल्गितास्मि
वल्गितास्वः
वल्गितास्मः