वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वल्गिष्यते
वल्गिष्येते
वल्गिष्यन्ते
मध्यम
वल्गिष्यसे
वल्गिष्येथे
वल्गिष्यध्वे
उत्तम
वल्गिष्ये
वल्गिष्यावहे
वल्गिष्यामहे