वर धातुरूपाणि - वर ईप्सायाम् - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयति
वरयतः
वरयन्ति
मध्यम
वरयसि
वरयथः
वरयथ
उत्तम
वरयामि
वरयावः
वरयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयाञ्चकार / वरयांचकार / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रतुः / वरयांचक्रतुः / वरयाम्बभूवतुः / वरयांबभूवतुः / वरयामासतुः
वरयाञ्चक्रुः / वरयांचक्रुः / वरयाम्बभूवुः / वरयांबभूवुः / वरयामासुः
मध्यम
वरयाञ्चकर्थ / वरयांचकर्थ / वरयाम्बभूविथ / वरयांबभूविथ / वरयामासिथ
वरयाञ्चक्रथुः / वरयांचक्रथुः / वरयाम्बभूवथुः / वरयांबभूवथुः / वरयामासथुः
वरयाञ्चक्र / वरयांचक्र / वरयाम्बभूव / वरयांबभूव / वरयामास
उत्तम
वरयाञ्चकर / वरयांचकर / वरयाञ्चकार / वरयांचकार / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चकृव / वरयांचकृव / वरयाम्बभूविव / वरयांबभूविव / वरयामासिव
वरयाञ्चकृम / वरयांचकृम / वरयाम्बभूविम / वरयांबभूविम / वरयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयिता
वरयितारौ
वरयितारः
मध्यम
वरयितासि
वरयितास्थः
वरयितास्थ
उत्तम
वरयितास्मि
वरयितास्वः
वरयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयिष्यति
वरयिष्यतः
वरयिष्यन्ति
मध्यम
वरयिष्यसि
वरयिष्यथः
वरयिष्यथ
उत्तम
वरयिष्यामि
वरयिष्यावः
वरयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयतात् / वरयताद् / वरयतु
वरयताम्
वरयन्तु
मध्यम
वरयतात् / वरयताद् / वरय
वरयतम्
वरयत
उत्तम
वरयाणि
वरयाव
वरयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवरयत् / अवरयद्
अवरयताम्
अवरयन्
मध्यम
अवरयः
अवरयतम्
अवरयत
उत्तम
अवरयम्
अवरयाव
अवरयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वरयेत् / वरयेद्
वरयेताम्
वरयेयुः
मध्यम
वरयेः
वरयेतम्
वरयेत
उत्तम
वरयेयम्
वरयेव
वरयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वर्यात् / वर्याद्
वर्यास्ताम्
वर्यासुः
मध्यम
वर्याः
वर्यास्तम्
वर्यास्त
उत्तम
वर्यासम्
वर्यास्व
वर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अववरत् / अववरद्
अववरताम्
अववरन्
मध्यम
अववरः
अववरतम्
अववरत
उत्तम
अववरम्
अववराव
अववराम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवरयिष्यत् / अवरयिष्यद्
अवरयिष्यताम्
अवरयिष्यन्
मध्यम
अवरयिष्यः
अवरयिष्यतम्
अवरयिष्यत
उत्तम
अवरयिष्यम्
अवरयिष्याव
अवरयिष्याम