वर धातुरूपाणि - वर ईप्सायाम् - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयते
वरयेते
वरयन्ते
मध्यम
वरयसे
वरयेथे
वरयध्वे
उत्तम
वरये
वरयावहे
वरयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्राते / वरयांचक्राते / वरयाम्बभूवतुः / वरयांबभूवतुः / वरयामासतुः
वरयाञ्चक्रिरे / वरयांचक्रिरे / वरयाम्बभूवुः / वरयांबभूवुः / वरयामासुः
मध्यम
वरयाञ्चकृषे / वरयांचकृषे / वरयाम्बभूविथ / वरयांबभूविथ / वरयामासिथ
वरयाञ्चक्राथे / वरयांचक्राथे / वरयाम्बभूवथुः / वरयांबभूवथुः / वरयामासथुः
वरयाञ्चकृढ्वे / वरयांचकृढ्वे / वरयाम्बभूव / वरयांबभूव / वरयामास
उत्तम
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चकृवहे / वरयांचकृवहे / वरयाम्बभूविव / वरयांबभूविव / वरयामासिव
वरयाञ्चकृमहे / वरयांचकृमहे / वरयाम्बभूविम / वरयांबभूविम / वरयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयिता
वरयितारौ
वरयितारः
मध्यम
वरयितासे
वरयितासाथे
वरयिताध्वे
उत्तम
वरयिताहे
वरयितास्वहे
वरयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयिष्यते
वरयिष्येते
वरयिष्यन्ते
मध्यम
वरयिष्यसे
वरयिष्येथे
वरयिष्यध्वे
उत्तम
वरयिष्ये
वरयिष्यावहे
वरयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वरयताम्
वरयेताम्
वरयन्ताम्
मध्यम
वरयस्व
वरयेथाम्
वरयध्वम्
उत्तम
वरयै
वरयावहै
वरयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवरयत
अवरयेताम्
अवरयन्त
मध्यम
अवरयथाः
अवरयेथाम्
अवरयध्वम्
उत्तम
अवरये
अवरयावहि
अवरयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वरयेत
वरयेयाताम्
वरयेरन्
मध्यम
वरयेथाः
वरयेयाथाम्
वरयेध्वम्
उत्तम
वरयेय
वरयेवहि
वरयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वरयिषीष्ट
वरयिषीयास्ताम्
वरयिषीरन्
मध्यम
वरयिषीष्ठाः
वरयिषीयास्थाम्
वरयिषीढ्वम् / वरयिषीध्वम्
उत्तम
वरयिषीय
वरयिषीवहि
वरयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अववरत
अववरेताम्
अववरन्त
मध्यम
अववरथाः
अववरेथाम्
अववरध्वम्
उत्तम
अववरे
अववरावहि
अववरामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवरयिष्यत
अवरयिष्येताम्
अवरयिष्यन्त
मध्यम
अवरयिष्यथाः
अवरयिष्येथाम्
अवरयिष्यध्वम्
उत्तम
अवरयिष्ये
अवरयिष्यावहि
अवरयिष्यामहि