वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्चते
वर्चेते
वर्चन्ते
मध्यम
वर्चसे
वर्चेथे
वर्चध्वे
उत्तम
वर्चे
वर्चावहे
वर्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववर्चे
ववर्चाते
ववर्चिरे
मध्यम
ववर्चिषे
ववर्चाथे
ववर्चिध्वे
उत्तम
ववर्चे
ववर्चिवहे
ववर्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्चिता
वर्चितारौ
वर्चितारः
मध्यम
वर्चितासे
वर्चितासाथे
वर्चिताध्वे
उत्तम
वर्चिताहे
वर्चितास्वहे
वर्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्चिष्यते
वर्चिष्येते
वर्चिष्यन्ते
मध्यम
वर्चिष्यसे
वर्चिष्येथे
वर्चिष्यध्वे
उत्तम
वर्चिष्ये
वर्चिष्यावहे
वर्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्चताम्
वर्चेताम्
वर्चन्ताम्
मध्यम
वर्चस्व
वर्चेथाम्
वर्चध्वम्
उत्तम
वर्चै
वर्चावहै
वर्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्चत
अवर्चेताम्
अवर्चन्त
मध्यम
अवर्चथाः
अवर्चेथाम्
अवर्चध्वम्
उत्तम
अवर्चे
अवर्चावहि
अवर्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वर्चेत
वर्चेयाताम्
वर्चेरन्
मध्यम
वर्चेथाः
वर्चेयाथाम्
वर्चेध्वम्
उत्तम
वर्चेय
वर्चेवहि
वर्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वर्चिषीष्ट
वर्चिषीयास्ताम्
वर्चिषीरन्
मध्यम
वर्चिषीष्ठाः
वर्चिषीयास्थाम्
वर्चिषीध्वम्
उत्तम
वर्चिषीय
वर्चिषीवहि
वर्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्चिष्ट
अवर्चिषाताम्
अवर्चिषत
मध्यम
अवर्चिष्ठाः
अवर्चिषाथाम्
अवर्चिढ्वम्
उत्तम
अवर्चिषि
अवर्चिष्वहि
अवर्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्चिष्यत
अवर्चिष्येताम्
अवर्चिष्यन्त
मध्यम
अवर्चिष्यथाः
अवर्चिष्येथाम्
अवर्चिष्यध्वम्
उत्तम
अवर्चिष्ये
अवर्चिष्यावहि
अवर्चिष्यामहि