वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वर्चिता
वर्चितारौ
वर्चितारः
मध्यम
वर्चितासे
वर्चितासाथे
वर्चिताध्वे
उत्तम
वर्चिताहे
वर्चितास्वहे
वर्चितास्महे