वन्द् धातुरूपाणि

वदिँ अभिवादनस्तुत्योः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वन्दते
वन्देते
वन्दन्ते
मध्यम
वन्दसे
वन्देथे
वन्दध्वे
उत्तम
वन्दे
वन्दावहे
वन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववन्दे
ववन्दाते
ववन्दिरे
मध्यम
ववन्दिषे
ववन्दाथे
ववन्दिध्वे
उत्तम
ववन्दे
ववन्दिवहे
ववन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वन्दिता
वन्दितारौ
वन्दितारः
मध्यम
वन्दितासे
वन्दितासाथे
वन्दिताध्वे
उत्तम
वन्दिताहे
वन्दितास्वहे
वन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वन्दिष्यते
वन्दिष्येते
वन्दिष्यन्ते
मध्यम
वन्दिष्यसे
वन्दिष्येथे
वन्दिष्यध्वे
उत्तम
वन्दिष्ये
वन्दिष्यावहे
वन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वन्दताम्
वन्देताम्
वन्दन्ताम्
मध्यम
वन्दस्व
वन्देथाम्
वन्दध्वम्
उत्तम
वन्दै
वन्दावहै
वन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवन्दत
अवन्देताम्
अवन्दन्त
मध्यम
अवन्दथाः
अवन्देथाम्
अवन्दध्वम्
उत्तम
अवन्दे
अवन्दावहि
अवन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वन्देत
वन्देयाताम्
वन्देरन्
मध्यम
वन्देथाः
वन्देयाथाम्
वन्देध्वम्
उत्तम
वन्देय
वन्देवहि
वन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वन्दिषीष्ट
वन्दिषीयास्ताम्
वन्दिषीरन्
मध्यम
वन्दिषीष्ठाः
वन्दिषीयास्थाम्
वन्दिषीध्वम्
उत्तम
वन्दिषीय
वन्दिषीवहि
वन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवन्दिष्ट
अवन्दिषाताम्
अवन्दिषत
मध्यम
अवन्दिष्ठाः
अवन्दिषाथाम्
अवन्दिढ्वम्
उत्तम
अवन्दिषि
अवन्दिष्वहि
अवन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवन्दिष्यत
अवन्दिष्येताम्
अवन्दिष्यन्त
मध्यम
अवन्दिष्यथाः
अवन्दिष्येथाम्
अवन्दिष्यध्वम्
उत्तम
अवन्दिष्ये
अवन्दिष्यावहि
अवन्दिष्यामहि