वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्गति
वङ्गतः
वङ्गन्ति
मध्यम
वङ्गसि
वङ्गथः
वङ्गथ
उत्तम
वङ्गामि
वङ्गावः
वङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववङ्ग
ववङ्गतुः
ववङ्गुः
मध्यम
ववङ्गिथ
ववङ्गथुः
ववङ्ग
उत्तम
ववङ्ग
ववङ्गिव
ववङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्गिता
वङ्गितारौ
वङ्गितारः
मध्यम
वङ्गितासि
वङ्गितास्थः
वङ्गितास्थ
उत्तम
वङ्गितास्मि
वङ्गितास्वः
वङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्गिष्यति
वङ्गिष्यतः
वङ्गिष्यन्ति
मध्यम
वङ्गिष्यसि
वङ्गिष्यथः
वङ्गिष्यथ
उत्तम
वङ्गिष्यामि
वङ्गिष्यावः
वङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्गतात् / वङ्गताद् / वङ्गतु
वङ्गताम्
वङ्गन्तु
मध्यम
वङ्गतात् / वङ्गताद् / वङ्ग
वङ्गतम्
वङ्गत
उत्तम
वङ्गानि
वङ्गाव
वङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्गत् / अवङ्गद्
अवङ्गताम्
अवङ्गन्
मध्यम
अवङ्गः
अवङ्गतम्
अवङ्गत
उत्तम
अवङ्गम्
अवङ्गाव
अवङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्गेत् / वङ्गेद्
वङ्गेताम्
वङ्गेयुः
मध्यम
वङ्गेः
वङ्गेतम्
वङ्गेत
उत्तम
वङ्गेयम्
वङ्गेव
वङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्ग्यात् / वङ्ग्याद्
वङ्ग्यास्ताम्
वङ्ग्यासुः
मध्यम
वङ्ग्याः
वङ्ग्यास्तम्
वङ्ग्यास्त
उत्तम
वङ्ग्यासम्
वङ्ग्यास्व
वङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्गीत् / अवङ्गीद्
अवङ्गिष्टाम्
अवङ्गिषुः
मध्यम
अवङ्गीः
अवङ्गिष्टम्
अवङ्गिष्ट
उत्तम
अवङ्गिषम्
अवङ्गिष्व
अवङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्गिष्यत् / अवङ्गिष्यद्
अवङ्गिष्यताम्
अवङ्गिष्यन्
मध्यम
अवङ्गिष्यः
अवङ्गिष्यतम्
अवङ्गिष्यत
उत्तम
अवङ्गिष्यम्
अवङ्गिष्याव
अवङ्गिष्याम