वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वङ्गेत् / वङ्गेद्
वङ्गेताम्
वङ्गेयुः
मध्यम
वङ्गेः
वङ्गेतम्
वङ्गेत
उत्तम
वङ्गेयम्
वङ्गेव
वङ्गेम