वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्खति
वङ्खतः
वङ्खन्ति
मध्यम
वङ्खसि
वङ्खथः
वङ्खथ
उत्तम
वङ्खामि
वङ्खावः
वङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववङ्ख
ववङ्खतुः
ववङ्खुः
मध्यम
ववङ्खिथ
ववङ्खथुः
ववङ्ख
उत्तम
ववङ्ख
ववङ्खिव
ववङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्खिता
वङ्खितारौ
वङ्खितारः
मध्यम
वङ्खितासि
वङ्खितास्थः
वङ्खितास्थ
उत्तम
वङ्खितास्मि
वङ्खितास्वः
वङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्खिष्यति
वङ्खिष्यतः
वङ्खिष्यन्ति
मध्यम
वङ्खिष्यसि
वङ्खिष्यथः
वङ्खिष्यथ
उत्तम
वङ्खिष्यामि
वङ्खिष्यावः
वङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्खतात् / वङ्खताद् / वङ्खतु
वङ्खताम्
वङ्खन्तु
मध्यम
वङ्खतात् / वङ्खताद् / वङ्ख
वङ्खतम्
वङ्खत
उत्तम
वङ्खानि
वङ्खाव
वङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्खत् / अवङ्खद्
अवङ्खताम्
अवङ्खन्
मध्यम
अवङ्खः
अवङ्खतम्
अवङ्खत
उत्तम
अवङ्खम्
अवङ्खाव
अवङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्खेत् / वङ्खेद्
वङ्खेताम्
वङ्खेयुः
मध्यम
वङ्खेः
वङ्खेतम्
वङ्खेत
उत्तम
वङ्खेयम्
वङ्खेव
वङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्ख्यात् / वङ्ख्याद्
वङ्ख्यास्ताम्
वङ्ख्यासुः
मध्यम
वङ्ख्याः
वङ्ख्यास्तम्
वङ्ख्यास्त
उत्तम
वङ्ख्यासम्
वङ्ख्यास्व
वङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्खीत् / अवङ्खीद्
अवङ्खिष्टाम्
अवङ्खिषुः
मध्यम
अवङ्खीः
अवङ्खिष्टम्
अवङ्खिष्ट
उत्तम
अवङ्खिषम्
अवङ्खिष्व
अवङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्खिष्यत् / अवङ्खिष्यद्
अवङ्खिष्यताम्
अवङ्खिष्यन्
मध्यम
अवङ्खिष्यः
अवङ्खिष्यतम्
अवङ्खिष्यत
उत्तम
अवङ्खिष्यम्
अवङ्खिष्याव
अवङ्खिष्याम