वङ्क् धातुरूपाणि - वकिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कते
वङ्केते
वङ्कन्ते
मध्यम
वङ्कसे
वङ्केथे
वङ्कध्वे
उत्तम
वङ्के
वङ्कावहे
वङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववङ्के
ववङ्काते
ववङ्किरे
मध्यम
ववङ्किषे
ववङ्काथे
ववङ्किध्वे
उत्तम
ववङ्के
ववङ्किवहे
ववङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्किता
वङ्कितारौ
वङ्कितारः
मध्यम
वङ्कितासे
वङ्कितासाथे
वङ्किताध्वे
उत्तम
वङ्किताहे
वङ्कितास्वहे
वङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्किष्यते
वङ्किष्येते
वङ्किष्यन्ते
मध्यम
वङ्किष्यसे
वङ्किष्येथे
वङ्किष्यध्वे
उत्तम
वङ्किष्ये
वङ्किष्यावहे
वङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्कताम्
वङ्केताम्
वङ्कन्ताम्
मध्यम
वङ्कस्व
वङ्केथाम्
वङ्कध्वम्
उत्तम
वङ्कै
वङ्कावहै
वङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्कत
अवङ्केताम्
अवङ्कन्त
मध्यम
अवङ्कथाः
अवङ्केथाम्
अवङ्कध्वम्
उत्तम
अवङ्के
अवङ्कावहि
अवङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्केत
वङ्केयाताम्
वङ्केरन्
मध्यम
वङ्केथाः
वङ्केयाथाम्
वङ्केध्वम्
उत्तम
वङ्केय
वङ्केवहि
वङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वङ्किषीष्ट
वङ्किषीयास्ताम्
वङ्किषीरन्
मध्यम
वङ्किषीष्ठाः
वङ्किषीयास्थाम्
वङ्किषीध्वम्
उत्तम
वङ्किषीय
वङ्किषीवहि
वङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्किष्ट
अवङ्किषाताम्
अवङ्किषत
मध्यम
अवङ्किष्ठाः
अवङ्किषाथाम्
अवङ्किढ्वम्
उत्तम
अवङ्किषि
अवङ्किष्वहि
अवङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवङ्किष्यत
अवङ्किष्येताम्
अवङ्किष्यन्त
मध्यम
अवङ्किष्यथाः
अवङ्किष्येथाम्
अवङ्किष्यध्वम्
उत्तम
अवङ्किष्ये
अवङ्किष्यावहि
अवङ्किष्यामहि