वच् धातुरूपाणि - वचँ परिभाषणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वाचयेत् / वाचयेद् / वचेत् / वचेद्
वाचयेताम् / वचेताम्
वाचयेयुः / वचेयुः
मध्यम
वाचयेः / वचेः
वाचयेतम् / वचेतम्
वाचयेत / वचेत
उत्तम
वाचयेयम् / वचेयम्
वाचयेव / वचेव
वाचयेम / वचेम