वच् धातुरूपाणि

वचँ परिभाषणे - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वक्ति
वक्तः
वचन्ति
मध्यम
वक्षि
वक्थः
वक्थ
उत्तम
वच्मि
वच्वः
वच्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उवाच
ऊचतुः
ऊचुः
मध्यम
उवचिथ / उवक्थ
ऊचथुः
ऊच
उत्तम
उवच / उवाच
ऊचिव
ऊचिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वक्ता
वक्तारौ
वक्तारः
मध्यम
वक्तासि
वक्तास्थः
वक्तास्थ
उत्तम
वक्तास्मि
वक्तास्वः
वक्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वक्ष्यति
वक्ष्यतः
वक्ष्यन्ति
मध्यम
वक्ष्यसि
वक्ष्यथः
वक्ष्यथ
उत्तम
वक्ष्यामि
वक्ष्यावः
वक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वक्तात् / वक्ताद् / वक्तु
वक्ताम्
वचन्तु
मध्यम
वक्तात् / वक्ताद् / वग्धि
वक्तम्
वक्त
उत्तम
वचानि
वचाव
वचाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवक् / अवग्
अवक्ताम्
अवचन्
मध्यम
अवक् / अवग्
अवक्तम्
अवक्त
उत्तम
अवचम्
अवच्व
अवच्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वच्यात् / वच्याद्
वच्याताम्
वच्युः
मध्यम
वच्याः
वच्यातम्
वच्यात
उत्तम
वच्याम्
वच्याव
वच्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्यात् / उच्याद्
उच्यास्ताम्
उच्यासुः
मध्यम
उच्याः
उच्यास्तम्
उच्यास्त
उत्तम
उच्यासम्
उच्यास्व
उच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवोचत् / अवोचद्
अवोचताम्
अवोचन्
मध्यम
अवोचः
अवोचतम्
अवोचत
उत्तम
अवोचम्
अवोचाव
अवोचाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्ष्यत् / अवक्ष्यद्
अवक्ष्यताम्
अवक्ष्यन्
मध्यम
अवक्ष्यः
अवक्ष्यतम्
अवक्ष्यत
उत्तम
अवक्ष्यम्
अवक्ष्याव
अवक्ष्याम