वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वखति
वखतः
वखन्ति
मध्यम
वखसि
वखथः
वखथ
उत्तम
वखामि
वखावः
वखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववाख
ववखतुः
ववखुः
मध्यम
ववखिथ
ववखथुः
ववख
उत्तम
ववख / ववाख
ववखिव
ववखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वखिता
वखितारौ
वखितारः
मध्यम
वखितासि
वखितास्थः
वखितास्थ
उत्तम
वखितास्मि
वखितास्वः
वखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वखिष्यति
वखिष्यतः
वखिष्यन्ति
मध्यम
वखिष्यसि
वखिष्यथः
वखिष्यथ
उत्तम
वखिष्यामि
वखिष्यावः
वखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वखतात् / वखताद् / वखतु
वखताम्
वखन्तु
मध्यम
वखतात् / वखताद् / वख
वखतम्
वखत
उत्तम
वखानि
वखाव
वखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवखत् / अवखद्
अवखताम्
अवखन्
मध्यम
अवखः
अवखतम्
अवखत
उत्तम
अवखम्
अवखाव
अवखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वखेत् / वखेद्
वखेताम्
वखेयुः
मध्यम
वखेः
वखेतम्
वखेत
उत्तम
वखेयम्
वखेव
वखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वख्यात् / वख्याद्
वख्यास्ताम्
वख्यासुः
मध्यम
वख्याः
वख्यास्तम्
वख्यास्त
उत्तम
वख्यासम्
वख्यास्व
वख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाखीत् / अवाखीद् / अवखीत् / अवखीद्
अवाखिष्टाम् / अवखिष्टाम्
अवाखिषुः / अवखिषुः
मध्यम
अवाखीः / अवखीः
अवाखिष्टम् / अवखिष्टम्
अवाखिष्ट / अवखिष्ट
उत्तम
अवाखिषम् / अवखिषम्
अवाखिष्व / अवखिष्व
अवाखिष्म / अवखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवखिष्यत् / अवखिष्यद्
अवखिष्यताम्
अवखिष्यन्
मध्यम
अवखिष्यः
अवखिष्यतम्
अवखिष्यत
उत्तम
अवखिष्यम्
अवखिष्याव
अवखिष्याम