लू धातुरूपाणि - लूञ् छेदने - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लुनाति
लुनीतः
लुनन्ति
मध्यम
लुनासि
लुनीथः
लुनीथ
उत्तम
लुनामि
लुनीवः
लुनीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लुलाव
लुलुवतुः
लुलुवुः
मध्यम
लुलविथ
लुलुवथुः
लुलुव
उत्तम
लुलव / लुलाव
लुलुविव
लुलुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लविता
लवितारौ
लवितारः
मध्यम
लवितासि
लवितास्थः
लवितास्थ
उत्तम
लवितास्मि
लवितास्वः
लवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लविष्यति
लविष्यतः
लविष्यन्ति
मध्यम
लविष्यसि
लविष्यथः
लविष्यथ
उत्तम
लविष्यामि
लविष्यावः
लविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लुनीतात् / लुनीताद् / लुनातु
लुनीताम्
लुनन्तु
मध्यम
लुनीतात् / लुनीताद् / लुनीहि
लुनीतम्
लुनीत
उत्तम
लुनानि
लुनाव
लुनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलुनात् / अलुनाद्
अलुनीताम्
अलुनन्
मध्यम
अलुनाः
अलुनीतम्
अलुनीत
उत्तम
अलुनाम्
अलुनीव
अलुनीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लुनीयात् / लुनीयाद्
लुनीयाताम्
लुनीयुः
मध्यम
लुनीयाः
लुनीयातम्
लुनीयात
उत्तम
लुनीयाम्
लुनीयाव
लुनीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लूयात् / लूयाद्
लूयास्ताम्
लूयासुः
मध्यम
लूयाः
लूयास्तम्
लूयास्त
उत्तम
लूयासम्
लूयास्व
लूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलावीत् / अलावीद्
अलाविष्टाम्
अलाविषुः
मध्यम
अलावीः
अलाविष्टम्
अलाविष्ट
उत्तम
अलाविषम्
अलाविष्व
अलाविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलविष्यत् / अलविष्यद्
अलविष्यताम्
अलविष्यन्
मध्यम
अलविष्यः
अलविष्यतम्
अलविष्यत
उत्तम
अलविष्यम्
अलविष्याव
अलविष्याम