लू धातुरूपाणि - लूञ् छेदने - क्र्यादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लुनीते
लुनाते
लुनते
मध्यम
लुनीषे
लुनाथे
लुनीध्वे
उत्तम
लुने
लुनीवहे
लुनीमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लुलुवे
लुलुवाते
लुलुविरे
मध्यम
लुलुविषे
लुलुवाथे
लुलुविढ्वे / लुलुविध्वे
उत्तम
लुलुवे
लुलुविवहे
लुलुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लविता
लवितारौ
लवितारः
मध्यम
लवितासे
लवितासाथे
लविताध्वे
उत्तम
लविताहे
लवितास्वहे
लवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लविष्यते
लविष्येते
लविष्यन्ते
मध्यम
लविष्यसे
लविष्येथे
लविष्यध्वे
उत्तम
लविष्ये
लविष्यावहे
लविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लुनीताम्
लुनाताम्
लुनताम्
मध्यम
लुनीष्व
लुनाथाम्
लुनीध्वम्
उत्तम
लुनै
लुनावहै
लुनामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलुनीत
अलुनाताम्
अलुनत
मध्यम
अलुनीथाः
अलुनाथाम्
अलुनीध्वम्
उत्तम
अलुनि
अलुनीवहि
अलुनीमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लुनीत
लुनीयाताम्
लुनीरन्
मध्यम
लुनीथाः
लुनीयाथाम्
लुनीध्वम्
उत्तम
लुनीय
लुनीवहि
लुनीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लविषीष्ट
लविषीयास्ताम्
लविषीरन्
मध्यम
लविषीष्ठाः
लविषीयास्थाम्
लविषीढ्वम् / लविषीध्वम्
उत्तम
लविषीय
लविषीवहि
लविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलविष्ट
अलविषाताम्
अलविषत
मध्यम
अलविष्ठाः
अलविषाथाम्
अलविढ्वम् / अलविध्वम्
उत्तम
अलविषि
अलविष्वहि
अलविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलविष्यत
अलविष्येताम्
अलविष्यन्त
मध्यम
अलविष्यथाः
अलविष्येथाम्
अलविष्यध्वम्
उत्तम
अलविष्ये
अलविष्यावहि
अलविष्यामहि