लू धातुरूपाणि

लूञ् छेदने - क्र्यादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुनाति
लुनीतः
लुनन्ति
मध्यम
लुनासि
लुनीथः
लुनीथ
उत्तम
लुनामि
लुनीवः
लुनीमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुनीते
लुनाते
लुनते
मध्यम
लुनीषे
लुनाथे
लुनीध्वे
उत्तम
लुने
लुनीवहे
लुनीमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुलाव
लुलुवतुः
लुलुवुः
मध्यम
लुलविथ
लुलुवथुः
लुलुव
उत्तम
लुलव / लुलाव
लुलुविव
लुलुविम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुलुवे
लुलुवाते
लुलुविरे
मध्यम
लुलुविषे
लुलुवाथे
लुलुविढ्वे / लुलुविध्वे
उत्तम
लुलुवे
लुलुविवहे
लुलुविमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लविता
लवितारौ
लवितारः
मध्यम
लवितासि
लवितास्थः
लवितास्थ
उत्तम
लवितास्मि
लवितास्वः
लवितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लविता
लवितारौ
लवितारः
मध्यम
लवितासे
लवितासाथे
लविताध्वे
उत्तम
लविताहे
लवितास्वहे
लवितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लविष्यति
लविष्यतः
लविष्यन्ति
मध्यम
लविष्यसि
लविष्यथः
लविष्यथ
उत्तम
लविष्यामि
लविष्यावः
लविष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लविष्यते
लविष्येते
लविष्यन्ते
मध्यम
लविष्यसे
लविष्येथे
लविष्यध्वे
उत्तम
लविष्ये
लविष्यावहे
लविष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुनीतात् / लुनीताद् / लुनातु
लुनीताम्
लुनन्तु
मध्यम
लुनीतात् / लुनीताद् / लुनीहि
लुनीतम्
लुनीत
उत्तम
लुनानि
लुनाव
लुनाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुनीताम्
लुनाताम्
लुनताम्
मध्यम
लुनीष्व
लुनाथाम्
लुनीध्वम्
उत्तम
लुनै
लुनावहै
लुनामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलुनात् / अलुनाद्
अलुनीताम्
अलुनन्
मध्यम
अलुनाः
अलुनीतम्
अलुनीत
उत्तम
अलुनाम्
अलुनीव
अलुनीम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलुनीत
अलुनाताम्
अलुनत
मध्यम
अलुनीथाः
अलुनाथाम्
अलुनीध्वम्
उत्तम
अलुनि
अलुनीवहि
अलुनीमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लुनीयात् / लुनीयाद्
लुनीयाताम्
लुनीयुः
मध्यम
लुनीयाः
लुनीयातम्
लुनीयात
उत्तम
लुनीयाम्
लुनीयाव
लुनीयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लुनीत
लुनीयाताम्
लुनीरन्
मध्यम
लुनीथाः
लुनीयाथाम्
लुनीध्वम्
उत्तम
लुनीय
लुनीवहि
लुनीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लूयात् / लूयाद्
लूयास्ताम्
लूयासुः
मध्यम
लूयाः
लूयास्तम्
लूयास्त
उत्तम
लूयासम्
लूयास्व
लूयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लविषीष्ट
लविषीयास्ताम्
लविषीरन्
मध्यम
लविषीष्ठाः
लविषीयास्थाम्
लविषीढ्वम् / लविषीध्वम्
उत्तम
लविषीय
लविषीवहि
लविषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलावीत् / अलावीद्
अलाविष्टाम्
अलाविषुः
मध्यम
अलावीः
अलाविष्टम्
अलाविष्ट
उत्तम
अलाविषम्
अलाविष्व
अलाविष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलविष्ट
अलविषाताम्
अलविषत
मध्यम
अलविष्ठाः
अलविषाथाम्
अलविढ्वम् / अलविध्वम्
उत्तम
अलविषि
अलविष्वहि
अलविष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलविष्यत् / अलविष्यद्
अलविष्यताम्
अलविष्यन्
मध्यम
अलविष्यः
अलविष्यतम्
अलविष्यत
उत्तम
अलविष्यम्
अलविष्याव
अलविष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलविष्यत
अलविष्येताम्
अलविष्यन्त
मध्यम
अलविष्यथाः
अलविष्येथाम्
अलविष्यध्वम्
उत्तम
अलविष्ये
अलविष्यावहि
अलविष्यामहि